Declension table of ?pauṇḍarīkadaśadivasapaddhati

Deva

FeminineSingularDualPlural
Nominativepauṇḍarīkadaśadivasapaddhatiḥ pauṇḍarīkadaśadivasapaddhatī pauṇḍarīkadaśadivasapaddhatayaḥ
Vocativepauṇḍarīkadaśadivasapaddhate pauṇḍarīkadaśadivasapaddhatī pauṇḍarīkadaśadivasapaddhatayaḥ
Accusativepauṇḍarīkadaśadivasapaddhatim pauṇḍarīkadaśadivasapaddhatī pauṇḍarīkadaśadivasapaddhatīḥ
Instrumentalpauṇḍarīkadaśadivasapaddhatyā pauṇḍarīkadaśadivasapaddhatibhyām pauṇḍarīkadaśadivasapaddhatibhiḥ
Dativepauṇḍarīkadaśadivasapaddhatyai pauṇḍarīkadaśadivasapaddhataye pauṇḍarīkadaśadivasapaddhatibhyām pauṇḍarīkadaśadivasapaddhatibhyaḥ
Ablativepauṇḍarīkadaśadivasapaddhatyāḥ pauṇḍarīkadaśadivasapaddhateḥ pauṇḍarīkadaśadivasapaddhatibhyām pauṇḍarīkadaśadivasapaddhatibhyaḥ
Genitivepauṇḍarīkadaśadivasapaddhatyāḥ pauṇḍarīkadaśadivasapaddhateḥ pauṇḍarīkadaśadivasapaddhatyoḥ pauṇḍarīkadaśadivasapaddhatīnām
Locativepauṇḍarīkadaśadivasapaddhatyām pauṇḍarīkadaśadivasapaddhatau pauṇḍarīkadaśadivasapaddhatyoḥ pauṇḍarīkadaśadivasapaddhatiṣu

Compound pauṇḍarīkadaśadivasapaddhati -

Adverb -pauṇḍarīkadaśadivasapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria