Declension table of ?patnyāṭa

Deva

MasculineSingularDualPlural
Nominativepatnyāṭaḥ patnyāṭau patnyāṭāḥ
Vocativepatnyāṭa patnyāṭau patnyāṭāḥ
Accusativepatnyāṭam patnyāṭau patnyāṭān
Instrumentalpatnyāṭena patnyāṭābhyām patnyāṭaiḥ patnyāṭebhiḥ
Dativepatnyāṭāya patnyāṭābhyām patnyāṭebhyaḥ
Ablativepatnyāṭāt patnyāṭābhyām patnyāṭebhyaḥ
Genitivepatnyāṭasya patnyāṭayoḥ patnyāṭānām
Locativepatnyāṭe patnyāṭayoḥ patnyāṭeṣu

Compound patnyāṭa -

Adverb -patnyāṭam -patnyāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria