Declension table of ?patnīsannahana

Deva

NeuterSingularDualPlural
Nominativepatnīsannahanam patnīsannahane patnīsannahanāni
Vocativepatnīsannahana patnīsannahane patnīsannahanāni
Accusativepatnīsannahanam patnīsannahane patnīsannahanāni
Instrumentalpatnīsannahanena patnīsannahanābhyām patnīsannahanaiḥ
Dativepatnīsannahanāya patnīsannahanābhyām patnīsannahanebhyaḥ
Ablativepatnīsannahanāt patnīsannahanābhyām patnīsannahanebhyaḥ
Genitivepatnīsannahanasya patnīsannahanayoḥ patnīsannahanānām
Locativepatnīsannahane patnīsannahanayoḥ patnīsannahaneṣu

Compound patnīsannahana -

Adverb -patnīsannahanam -patnīsannahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria