Declension table of ?patilaṅghana

Deva

NeuterSingularDualPlural
Nominativepatilaṅghanam patilaṅghane patilaṅghanāni
Vocativepatilaṅghana patilaṅghane patilaṅghanāni
Accusativepatilaṅghanam patilaṅghane patilaṅghanāni
Instrumentalpatilaṅghanena patilaṅghanābhyām patilaṅghanaiḥ
Dativepatilaṅghanāya patilaṅghanābhyām patilaṅghanebhyaḥ
Ablativepatilaṅghanāt patilaṅghanābhyām patilaṅghanebhyaḥ
Genitivepatilaṅghanasya patilaṅghanayoḥ patilaṅghanānām
Locativepatilaṅghane patilaṅghanayoḥ patilaṅghaneṣu

Compound patilaṅghana -

Adverb -patilaṅghanam -patilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria