Declension table of ?patidevā

Deva

FeminineSingularDualPlural
Nominativepatidevā patideve patidevāḥ
Vocativepatideve patideve patidevāḥ
Accusativepatidevām patideve patidevāḥ
Instrumentalpatidevayā patidevābhyām patidevābhiḥ
Dativepatidevāyai patidevābhyām patidevābhyaḥ
Ablativepatidevāyāḥ patidevābhyām patidevābhyaḥ
Genitivepatidevāyāḥ patidevayoḥ patidevānām
Locativepatidevāyām patidevayoḥ patidevāsu

Adverb -patidevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria