Declension table of ?pathyāpathyaviniścaya

Deva

MasculineSingularDualPlural
Nominativepathyāpathyaviniścayaḥ pathyāpathyaviniścayau pathyāpathyaviniścayāḥ
Vocativepathyāpathyaviniścaya pathyāpathyaviniścayau pathyāpathyaviniścayāḥ
Accusativepathyāpathyaviniścayam pathyāpathyaviniścayau pathyāpathyaviniścayān
Instrumentalpathyāpathyaviniścayena pathyāpathyaviniścayābhyām pathyāpathyaviniścayaiḥ pathyāpathyaviniścayebhiḥ
Dativepathyāpathyaviniścayāya pathyāpathyaviniścayābhyām pathyāpathyaviniścayebhyaḥ
Ablativepathyāpathyaviniścayāt pathyāpathyaviniścayābhyām pathyāpathyaviniścayebhyaḥ
Genitivepathyāpathyaviniścayasya pathyāpathyaviniścayayoḥ pathyāpathyaviniścayānām
Locativepathyāpathyaviniścaye pathyāpathyaviniścayayoḥ pathyāpathyaviniścayeṣu

Compound pathyāpathyaviniścaya -

Adverb -pathyāpathyaviniścayam -pathyāpathyaviniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria