Declension table of ?pathikasaṃhati

Deva

FeminineSingularDualPlural
Nominativepathikasaṃhatiḥ pathikasaṃhatī pathikasaṃhatayaḥ
Vocativepathikasaṃhate pathikasaṃhatī pathikasaṃhatayaḥ
Accusativepathikasaṃhatim pathikasaṃhatī pathikasaṃhatīḥ
Instrumentalpathikasaṃhatyā pathikasaṃhatibhyām pathikasaṃhatibhiḥ
Dativepathikasaṃhatyai pathikasaṃhataye pathikasaṃhatibhyām pathikasaṃhatibhyaḥ
Ablativepathikasaṃhatyāḥ pathikasaṃhateḥ pathikasaṃhatibhyām pathikasaṃhatibhyaḥ
Genitivepathikasaṃhatyāḥ pathikasaṃhateḥ pathikasaṃhatyoḥ pathikasaṃhatīnām
Locativepathikasaṃhatyām pathikasaṃhatau pathikasaṃhatyoḥ pathikasaṃhatiṣu

Compound pathikasaṃhati -

Adverb -pathikasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria