Declension table of ?patatprakarṣatā

Deva

FeminineSingularDualPlural
Nominativepatatprakarṣatā patatprakarṣate patatprakarṣatāḥ
Vocativepatatprakarṣate patatprakarṣate patatprakarṣatāḥ
Accusativepatatprakarṣatām patatprakarṣate patatprakarṣatāḥ
Instrumentalpatatprakarṣatayā patatprakarṣatābhyām patatprakarṣatābhiḥ
Dativepatatprakarṣatāyai patatprakarṣatābhyām patatprakarṣatābhyaḥ
Ablativepatatprakarṣatāyāḥ patatprakarṣatābhyām patatprakarṣatābhyaḥ
Genitivepatatprakarṣatāyāḥ patatprakarṣatayoḥ patatprakarṣatānām
Locativepatatprakarṣatāyām patatprakarṣatayoḥ patatprakarṣatāsu

Adverb -patatprakarṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria