Declension table of ?patatpataṅga

Deva

MasculineSingularDualPlural
Nominativepatatpataṅgaḥ patatpataṅgau patatpataṅgāḥ
Vocativepatatpataṅga patatpataṅgau patatpataṅgāḥ
Accusativepatatpataṅgam patatpataṅgau patatpataṅgān
Instrumentalpatatpataṅgena patatpataṅgābhyām patatpataṅgaiḥ patatpataṅgebhiḥ
Dativepatatpataṅgāya patatpataṅgābhyām patatpataṅgebhyaḥ
Ablativepatatpataṅgāt patatpataṅgābhyām patatpataṅgebhyaḥ
Genitivepatatpataṅgasya patatpataṅgayoḥ patatpataṅgānām
Locativepatatpataṅge patatpataṅgayoḥ patatpataṅgeṣu

Compound patatpataṅga -

Adverb -patatpataṅgam -patatpataṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria