Declension table of ?patāpata

Deva

MasculineSingularDualPlural
Nominativepatāpataḥ patāpatau patāpatāḥ
Vocativepatāpata patāpatau patāpatāḥ
Accusativepatāpatam patāpatau patāpatān
Instrumentalpatāpatena patāpatābhyām patāpataiḥ patāpatebhiḥ
Dativepatāpatāya patāpatābhyām patāpatebhyaḥ
Ablativepatāpatāt patāpatābhyām patāpatebhyaḥ
Genitivepatāpatasya patāpatayoḥ patāpatānām
Locativepatāpate patāpatayoḥ patāpateṣu

Compound patāpata -

Adverb -patāpatam -patāpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria