Declension table of ?patākāsthānaka

Deva

NeuterSingularDualPlural
Nominativepatākāsthānakam patākāsthānake patākāsthānakāni
Vocativepatākāsthānaka patākāsthānake patākāsthānakāni
Accusativepatākāsthānakam patākāsthānake patākāsthānakāni
Instrumentalpatākāsthānakena patākāsthānakābhyām patākāsthānakaiḥ
Dativepatākāsthānakāya patākāsthānakābhyām patākāsthānakebhyaḥ
Ablativepatākāsthānakāt patākāsthānakābhyām patākāsthānakebhyaḥ
Genitivepatākāsthānakasya patākāsthānakayoḥ patākāsthānakānām
Locativepatākāsthānake patākāsthānakayoḥ patākāsthānakeṣu

Compound patākāsthānaka -

Adverb -patākāsthānakam -patākāsthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria