Declension table of ?pataṅgin

Deva

MasculineSingularDualPlural
Nominativepataṅgī pataṅginau pataṅginaḥ
Vocativepataṅgin pataṅginau pataṅginaḥ
Accusativepataṅginam pataṅginau pataṅginaḥ
Instrumentalpataṅginā pataṅgibhyām pataṅgibhiḥ
Dativepataṅgine pataṅgibhyām pataṅgibhyaḥ
Ablativepataṅginaḥ pataṅgibhyām pataṅgibhyaḥ
Genitivepataṅginaḥ pataṅginoḥ pataṅginām
Locativepataṅgini pataṅginoḥ pataṅgiṣu

Compound pataṅgi -

Adverb -pataṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria