Declension table of ?paryuta

Deva

MasculineSingularDualPlural
Nominativeparyutaḥ paryutau paryutāḥ
Vocativeparyuta paryutau paryutāḥ
Accusativeparyutam paryutau paryutān
Instrumentalparyutena paryutābhyām paryutaiḥ paryutebhiḥ
Dativeparyutāya paryutābhyām paryutebhyaḥ
Ablativeparyutāt paryutābhyām paryutebhyaḥ
Genitiveparyutasya paryutayoḥ paryutānām
Locativeparyute paryutayoḥ paryuteṣu

Compound paryuta -

Adverb -paryutam -paryutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria