Declension table of ?paryehī

Deva

FeminineSingularDualPlural
Nominativeparyehī paryehyau paryehyaḥ
Vocativeparyehi paryehyau paryehyaḥ
Accusativeparyehīm paryehyau paryehīḥ
Instrumentalparyehyā paryehībhyām paryehībhiḥ
Dativeparyehyai paryehībhyām paryehībhyaḥ
Ablativeparyehyāḥ paryehībhyām paryehībhyaḥ
Genitiveparyehyāḥ paryehyoḥ paryehīṇām
Locativeparyehyām paryehyoḥ paryehīṣu

Compound paryehi - paryehī -

Adverb -paryehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria