Declension table of ?paryeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeparyeṣaṇā paryeṣaṇe paryeṣaṇāḥ
Vocativeparyeṣaṇe paryeṣaṇe paryeṣaṇāḥ
Accusativeparyeṣaṇām paryeṣaṇe paryeṣaṇāḥ
Instrumentalparyeṣaṇayā paryeṣaṇābhyām paryeṣaṇābhiḥ
Dativeparyeṣaṇāyai paryeṣaṇābhyām paryeṣaṇābhyaḥ
Ablativeparyeṣaṇāyāḥ paryeṣaṇābhyām paryeṣaṇābhyaḥ
Genitiveparyeṣaṇāyāḥ paryeṣaṇayoḥ paryeṣaṇānām
Locativeparyeṣaṇāyām paryeṣaṇayoḥ paryeṣaṇāsu

Adverb -paryeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria