Declension table of ?paryāyavacana

Deva

NeuterSingularDualPlural
Nominativeparyāyavacanam paryāyavacane paryāyavacanāni
Vocativeparyāyavacana paryāyavacane paryāyavacanāni
Accusativeparyāyavacanam paryāyavacane paryāyavacanāni
Instrumentalparyāyavacanena paryāyavacanābhyām paryāyavacanaiḥ
Dativeparyāyavacanāya paryāyavacanābhyām paryāyavacanebhyaḥ
Ablativeparyāyavacanāt paryāyavacanābhyām paryāyavacanebhyaḥ
Genitiveparyāyavacanasya paryāyavacanayoḥ paryāyavacanānām
Locativeparyāyavacane paryāyavacanayoḥ paryāyavacaneṣu

Compound paryāyavacana -

Adverb -paryāyavacanam -paryāyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria