Declension table of ?paryāyavṛtti

Deva

FeminineSingularDualPlural
Nominativeparyāyavṛttiḥ paryāyavṛttī paryāyavṛttayaḥ
Vocativeparyāyavṛtte paryāyavṛttī paryāyavṛttayaḥ
Accusativeparyāyavṛttim paryāyavṛttī paryāyavṛttīḥ
Instrumentalparyāyavṛttyā paryāyavṛttibhyām paryāyavṛttibhiḥ
Dativeparyāyavṛttyai paryāyavṛttaye paryāyavṛttibhyām paryāyavṛttibhyaḥ
Ablativeparyāyavṛttyāḥ paryāyavṛtteḥ paryāyavṛttibhyām paryāyavṛttibhyaḥ
Genitiveparyāyavṛttyāḥ paryāyavṛtteḥ paryāyavṛttyoḥ paryāyavṛttīnām
Locativeparyāyavṛttyām paryāyavṛttau paryāyavṛttyoḥ paryāyavṛttiṣu

Compound paryāyavṛtti -

Adverb -paryāyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria