Declension table of ?paryāyārṇava

Deva

MasculineSingularDualPlural
Nominativeparyāyārṇavaḥ paryāyārṇavau paryāyārṇavāḥ
Vocativeparyāyārṇava paryāyārṇavau paryāyārṇavāḥ
Accusativeparyāyārṇavam paryāyārṇavau paryāyārṇavān
Instrumentalparyāyārṇavena paryāyārṇavābhyām paryāyārṇavaiḥ paryāyārṇavebhiḥ
Dativeparyāyārṇavāya paryāyārṇavābhyām paryāyārṇavebhyaḥ
Ablativeparyāyārṇavāt paryāyārṇavābhyām paryāyārṇavebhyaḥ
Genitiveparyāyārṇavasya paryāyārṇavayoḥ paryāyārṇavānām
Locativeparyāyārṇave paryāyārṇavayoḥ paryāyārṇaveṣu

Compound paryāyārṇava -

Adverb -paryāyārṇavam -paryāyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria