Declension table of ?parūṣaka

Deva

MasculineSingularDualPlural
Nominativeparūṣakaḥ parūṣakau parūṣakāḥ
Vocativeparūṣaka parūṣakau parūṣakāḥ
Accusativeparūṣakam parūṣakau parūṣakān
Instrumentalparūṣakeṇa parūṣakābhyām parūṣakaiḥ parūṣakebhiḥ
Dativeparūṣakāya parūṣakābhyām parūṣakebhyaḥ
Ablativeparūṣakāt parūṣakābhyām parūṣakebhyaḥ
Genitiveparūṣakasya parūṣakayoḥ parūṣakāṇām
Locativeparūṣake parūṣakayoḥ parūṣakeṣu

Compound parūṣaka -

Adverb -parūṣakam -parūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria