Declension table of ?paruṣoktika

Deva

MasculineSingularDualPlural
Nominativeparuṣoktikaḥ paruṣoktikau paruṣoktikāḥ
Vocativeparuṣoktika paruṣoktikau paruṣoktikāḥ
Accusativeparuṣoktikam paruṣoktikau paruṣoktikān
Instrumentalparuṣoktikena paruṣoktikābhyām paruṣoktikaiḥ paruṣoktikebhiḥ
Dativeparuṣoktikāya paruṣoktikābhyām paruṣoktikebhyaḥ
Ablativeparuṣoktikāt paruṣoktikābhyām paruṣoktikebhyaḥ
Genitiveparuṣoktikasya paruṣoktikayoḥ paruṣoktikānām
Locativeparuṣoktike paruṣoktikayoḥ paruṣoktikeṣu

Compound paruṣoktika -

Adverb -paruṣoktikam -paruṣoktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria