Declension table of ?paruṣīkṛta

Deva

MasculineSingularDualPlural
Nominativeparuṣīkṛtaḥ paruṣīkṛtau paruṣīkṛtāḥ
Vocativeparuṣīkṛta paruṣīkṛtau paruṣīkṛtāḥ
Accusativeparuṣīkṛtam paruṣīkṛtau paruṣīkṛtān
Instrumentalparuṣīkṛtena paruṣīkṛtābhyām paruṣīkṛtaiḥ paruṣīkṛtebhiḥ
Dativeparuṣīkṛtāya paruṣīkṛtābhyām paruṣīkṛtebhyaḥ
Ablativeparuṣīkṛtāt paruṣīkṛtābhyām paruṣīkṛtebhyaḥ
Genitiveparuṣīkṛtasya paruṣīkṛtayoḥ paruṣīkṛtānām
Locativeparuṣīkṛte paruṣīkṛtayoḥ paruṣīkṛteṣu

Compound paruṣīkṛta -

Adverb -paruṣīkṛtam -paruṣīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria