Declension table of ?paruṣākṣara

Deva

NeuterSingularDualPlural
Nominativeparuṣākṣaram paruṣākṣare paruṣākṣarāṇi
Vocativeparuṣākṣara paruṣākṣare paruṣākṣarāṇi
Accusativeparuṣākṣaram paruṣākṣare paruṣākṣarāṇi
Instrumentalparuṣākṣareṇa paruṣākṣarābhyām paruṣākṣaraiḥ
Dativeparuṣākṣarāya paruṣākṣarābhyām paruṣākṣarebhyaḥ
Ablativeparuṣākṣarāt paruṣākṣarābhyām paruṣākṣarebhyaḥ
Genitiveparuṣākṣarasya paruṣākṣarayoḥ paruṣākṣarāṇām
Locativeparuṣākṣare paruṣākṣarayoḥ paruṣākṣareṣu

Compound paruṣākṣara -

Adverb -paruṣākṣaram -paruṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria