Declension table of ?paroviṃśā

Deva

FeminineSingularDualPlural
Nominativeparoviṃśā paroviṃśe paroviṃśāḥ
Vocativeparoviṃśe paroviṃśe paroviṃśāḥ
Accusativeparoviṃśām paroviṃśe paroviṃśāḥ
Instrumentalparoviṃśayā paroviṃśābhyām paroviṃśābhiḥ
Dativeparoviṃśāyai paroviṃśābhyām paroviṃśābhyaḥ
Ablativeparoviṃśāyāḥ paroviṃśābhyām paroviṃśābhyaḥ
Genitiveparoviṃśāyāḥ paroviṃśayoḥ paroviṃśānām
Locativeparoviṃśāyām paroviṃśayoḥ paroviṃśāsu

Adverb -paroviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria