Declension table of ?parodvaha

Deva

MasculineSingularDualPlural
Nominativeparodvahaḥ parodvahau parodvahāḥ
Vocativeparodvaha parodvahau parodvahāḥ
Accusativeparodvaham parodvahau parodvahān
Instrumentalparodvahena parodvahābhyām parodvahaiḥ parodvahebhiḥ
Dativeparodvahāya parodvahābhyām parodvahebhyaḥ
Ablativeparodvahāt parodvahābhyām parodvahebhyaḥ
Genitiveparodvahasya parodvahayoḥ parodvahānām
Locativeparodvahe parodvahayoḥ parodvaheṣu

Compound parodvaha -

Adverb -parodvaham -parodvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria