Declension table of ?parjanyaśānti

Deva

FeminineSingularDualPlural
Nominativeparjanyaśāntiḥ parjanyaśāntī parjanyaśāntayaḥ
Vocativeparjanyaśānte parjanyaśāntī parjanyaśāntayaḥ
Accusativeparjanyaśāntim parjanyaśāntī parjanyaśāntīḥ
Instrumentalparjanyaśāntyā parjanyaśāntibhyām parjanyaśāntibhiḥ
Dativeparjanyaśāntyai parjanyaśāntaye parjanyaśāntibhyām parjanyaśāntibhyaḥ
Ablativeparjanyaśāntyāḥ parjanyaśānteḥ parjanyaśāntibhyām parjanyaśāntibhyaḥ
Genitiveparjanyaśāntyāḥ parjanyaśānteḥ parjanyaśāntyoḥ parjanyaśāntīnām
Locativeparjanyaśāntyām parjanyaśāntau parjanyaśāntyoḥ parjanyaśāntiṣu

Compound parjanyaśānti -

Adverb -parjanyaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria