Declension table of ?parjanyāvāta

Deva

MasculineSingularDualPlural
Nominativeparjanyāvātaḥ parjanyāvātau parjanyāvātāḥ
Vocativeparjanyāvāta parjanyāvātau parjanyāvātāḥ
Accusativeparjanyāvātam parjanyāvātau parjanyāvātān
Instrumentalparjanyāvātena parjanyāvātābhyām parjanyāvātaiḥ parjanyāvātebhiḥ
Dativeparjanyāvātāya parjanyāvātābhyām parjanyāvātebhyaḥ
Ablativeparjanyāvātāt parjanyāvātābhyām parjanyāvātebhyaḥ
Genitiveparjanyāvātasya parjanyāvātayoḥ parjanyāvātānām
Locativeparjanyāvāte parjanyāvātayoḥ parjanyāvāteṣu

Compound parjanyāvāta -

Adverb -parjanyāvātam -parjanyāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria