Declension table of ?parjanyātman

Deva

NeuterSingularDualPlural
Nominativeparjanyātma parjanyātmanī parjanyātmāni
Vocativeparjanyātman parjanyātma parjanyātmanī parjanyātmāni
Accusativeparjanyātma parjanyātmanī parjanyātmāni
Instrumentalparjanyātmanā parjanyātmabhyām parjanyātmabhiḥ
Dativeparjanyātmane parjanyātmabhyām parjanyātmabhyaḥ
Ablativeparjanyātmanaḥ parjanyātmabhyām parjanyātmabhyaḥ
Genitiveparjanyātmanaḥ parjanyātmanoḥ parjanyātmanām
Locativeparjanyātmani parjanyātmanoḥ parjanyātmasu

Compound parjanyātma -

Adverb -parjanyātma -parjanyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria