Declension table of ?pariśramaṇa

Deva

NeuterSingularDualPlural
Nominativepariśramaṇam pariśramaṇe pariśramaṇāni
Vocativepariśramaṇa pariśramaṇe pariśramaṇāni
Accusativepariśramaṇam pariśramaṇe pariśramaṇāni
Instrumentalpariśramaṇena pariśramaṇābhyām pariśramaṇaiḥ
Dativepariśramaṇāya pariśramaṇābhyām pariśramaṇebhyaḥ
Ablativepariśramaṇāt pariśramaṇābhyām pariśramaṇebhyaḥ
Genitivepariśramaṇasya pariśramaṇayoḥ pariśramaṇānām
Locativepariśramaṇe pariśramaṇayoḥ pariśramaṇeṣu

Compound pariśramaṇa -

Adverb -pariśramaṇam -pariśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria