Declension table of ?pariśobhitakāyā

Deva

FeminineSingularDualPlural
Nominativepariśobhitakāyā pariśobhitakāye pariśobhitakāyāḥ
Vocativepariśobhitakāye pariśobhitakāye pariśobhitakāyāḥ
Accusativepariśobhitakāyām pariśobhitakāye pariśobhitakāyāḥ
Instrumentalpariśobhitakāyayā pariśobhitakāyābhyām pariśobhitakāyābhiḥ
Dativepariśobhitakāyāyai pariśobhitakāyābhyām pariśobhitakāyābhyaḥ
Ablativepariśobhitakāyāyāḥ pariśobhitakāyābhyām pariśobhitakāyābhyaḥ
Genitivepariśobhitakāyāyāḥ pariśobhitakāyayoḥ pariśobhitakāyānām
Locativepariśobhitakāyāyām pariśobhitakāyayoḥ pariśobhitakāyāsu

Adverb -pariśobhitakāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria