Declension table of ?pariśobhita

Deva

NeuterSingularDualPlural
Nominativepariśobhitam pariśobhite pariśobhitāni
Vocativepariśobhita pariśobhite pariśobhitāni
Accusativepariśobhitam pariśobhite pariśobhitāni
Instrumentalpariśobhitena pariśobhitābhyām pariśobhitaiḥ
Dativepariśobhitāya pariśobhitābhyām pariśobhitebhyaḥ
Ablativepariśobhitāt pariśobhitābhyām pariśobhitebhyaḥ
Genitivepariśobhitasya pariśobhitayoḥ pariśobhitānām
Locativepariśobhite pariśobhitayoḥ pariśobhiteṣu

Compound pariśobhita -

Adverb -pariśobhitam -pariśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria