Declension table of ?pariśobhita

Deva

MasculineSingularDualPlural
Nominativepariśobhitaḥ pariśobhitau pariśobhitāḥ
Vocativepariśobhita pariśobhitau pariśobhitāḥ
Accusativepariśobhitam pariśobhitau pariśobhitān
Instrumentalpariśobhitena pariśobhitābhyām pariśobhitaiḥ pariśobhitebhiḥ
Dativepariśobhitāya pariśobhitābhyām pariśobhitebhyaḥ
Ablativepariśobhitāt pariśobhitābhyām pariśobhitebhyaḥ
Genitivepariśobhitasya pariśobhitayoḥ pariśobhitānām
Locativepariśobhite pariśobhitayoḥ pariśobhiteṣu

Compound pariśobhita -

Adverb -pariśobhitam -pariśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria