Declension table of ?pariśliṣṭā

Deva

FeminineSingularDualPlural
Nominativepariśliṣṭā pariśliṣṭe pariśliṣṭāḥ
Vocativepariśliṣṭe pariśliṣṭe pariśliṣṭāḥ
Accusativepariśliṣṭām pariśliṣṭe pariśliṣṭāḥ
Instrumentalpariśliṣṭayā pariśliṣṭābhyām pariśliṣṭābhiḥ
Dativepariśliṣṭāyai pariśliṣṭābhyām pariśliṣṭābhyaḥ
Ablativepariśliṣṭāyāḥ pariśliṣṭābhyām pariśliṣṭābhyaḥ
Genitivepariśliṣṭāyāḥ pariśliṣṭayoḥ pariśliṣṭānām
Locativepariśliṣṭāyām pariśliṣṭayoḥ pariśliṣṭāsu

Adverb -pariśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria