Declension table of ?pariśiṣṭaprakāśa

Deva

MasculineSingularDualPlural
Nominativepariśiṣṭaprakāśaḥ pariśiṣṭaprakāśau pariśiṣṭaprakāśāḥ
Vocativepariśiṣṭaprakāśa pariśiṣṭaprakāśau pariśiṣṭaprakāśāḥ
Accusativepariśiṣṭaprakāśam pariśiṣṭaprakāśau pariśiṣṭaprakāśān
Instrumentalpariśiṣṭaprakāśena pariśiṣṭaprakāśābhyām pariśiṣṭaprakāśaiḥ pariśiṣṭaprakāśebhiḥ
Dativepariśiṣṭaprakāśāya pariśiṣṭaprakāśābhyām pariśiṣṭaprakāśebhyaḥ
Ablativepariśiṣṭaprakāśāt pariśiṣṭaprakāśābhyām pariśiṣṭaprakāśebhyaḥ
Genitivepariśiṣṭaprakāśasya pariśiṣṭaprakāśayoḥ pariśiṣṭaprakāśānām
Locativepariśiṣṭaprakāśe pariśiṣṭaprakāśayoḥ pariśiṣṭaprakāśeṣu

Compound pariśiṣṭaprakāśa -

Adverb -pariśiṣṭaprakāśam -pariśiṣṭaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria