Declension table of ?pariśiṣṭaprabodha

Deva

MasculineSingularDualPlural
Nominativepariśiṣṭaprabodhaḥ pariśiṣṭaprabodhau pariśiṣṭaprabodhāḥ
Vocativepariśiṣṭaprabodha pariśiṣṭaprabodhau pariśiṣṭaprabodhāḥ
Accusativepariśiṣṭaprabodham pariśiṣṭaprabodhau pariśiṣṭaprabodhān
Instrumentalpariśiṣṭaprabodhena pariśiṣṭaprabodhābhyām pariśiṣṭaprabodhaiḥ pariśiṣṭaprabodhebhiḥ
Dativepariśiṣṭaprabodhāya pariśiṣṭaprabodhābhyām pariśiṣṭaprabodhebhyaḥ
Ablativepariśiṣṭaprabodhāt pariśiṣṭaprabodhābhyām pariśiṣṭaprabodhebhyaḥ
Genitivepariśiṣṭaprabodhasya pariśiṣṭaprabodhayoḥ pariśiṣṭaprabodhānām
Locativepariśiṣṭaprabodhe pariśiṣṭaprabodhayoḥ pariśiṣṭaprabodheṣu

Compound pariśiṣṭaprabodha -

Adverb -pariśiṣṭaprabodham -pariśiṣṭaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria