Declension table of ?pariśiṣṭaparvan

Deva

NeuterSingularDualPlural
Nominativepariśiṣṭaparva pariśiṣṭaparvṇī pariśiṣṭaparvaṇī pariśiṣṭaparvāṇi
Vocativepariśiṣṭaparvan pariśiṣṭaparva pariśiṣṭaparvṇī pariśiṣṭaparvaṇī pariśiṣṭaparvāṇi
Accusativepariśiṣṭaparva pariśiṣṭaparvṇī pariśiṣṭaparvaṇī pariśiṣṭaparvāṇi
Instrumentalpariśiṣṭaparvaṇā pariśiṣṭaparvabhyām pariśiṣṭaparvabhiḥ
Dativepariśiṣṭaparvaṇe pariśiṣṭaparvabhyām pariśiṣṭaparvabhyaḥ
Ablativepariśiṣṭaparvaṇaḥ pariśiṣṭaparvabhyām pariśiṣṭaparvabhyaḥ
Genitivepariśiṣṭaparvaṇaḥ pariśiṣṭaparvaṇoḥ pariśiṣṭaparvaṇām
Locativepariśiṣṭaparvaṇi pariśiṣṭaparvaṇoḥ pariśiṣṭaparvasu

Compound pariśiṣṭaparva -

Adverb -pariśiṣṭaparva -pariśiṣṭaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria