Declension table of ?pariśeṣa

Deva

MasculineSingularDualPlural
Nominativepariśeṣaḥ pariśeṣau pariśeṣāḥ
Vocativepariśeṣa pariśeṣau pariśeṣāḥ
Accusativepariśeṣam pariśeṣau pariśeṣān
Instrumentalpariśeṣeṇa pariśeṣābhyām pariśeṣaiḥ pariśeṣebhiḥ
Dativepariśeṣāya pariśeṣābhyām pariśeṣebhyaḥ
Ablativepariśeṣāt pariśeṣābhyām pariśeṣebhyaḥ
Genitivepariśeṣasya pariśeṣayoḥ pariśeṣāṇām
Locativepariśeṣe pariśeṣayoḥ pariśeṣeṣu

Compound pariśeṣa -

Adverb -pariśeṣam -pariśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria