Declension table of ?pariśaṅkitā

Deva

FeminineSingularDualPlural
Nominativepariśaṅkitā pariśaṅkite pariśaṅkitāḥ
Vocativepariśaṅkite pariśaṅkite pariśaṅkitāḥ
Accusativepariśaṅkitām pariśaṅkite pariśaṅkitāḥ
Instrumentalpariśaṅkitayā pariśaṅkitābhyām pariśaṅkitābhiḥ
Dativepariśaṅkitāyai pariśaṅkitābhyām pariśaṅkitābhyaḥ
Ablativepariśaṅkitāyāḥ pariśaṅkitābhyām pariśaṅkitābhyaḥ
Genitivepariśaṅkitāyāḥ pariśaṅkitayoḥ pariśaṅkitānām
Locativepariśaṅkitāyām pariśaṅkitayoḥ pariśaṅkitāsu

Adverb -pariśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria