Declension table of ?pariśaṅkinī

Deva

FeminineSingularDualPlural
Nominativepariśaṅkinī pariśaṅkinyau pariśaṅkinyaḥ
Vocativepariśaṅkini pariśaṅkinyau pariśaṅkinyaḥ
Accusativepariśaṅkinīm pariśaṅkinyau pariśaṅkinīḥ
Instrumentalpariśaṅkinyā pariśaṅkinībhyām pariśaṅkinībhiḥ
Dativepariśaṅkinyai pariśaṅkinībhyām pariśaṅkinībhyaḥ
Ablativepariśaṅkinyāḥ pariśaṅkinībhyām pariśaṅkinībhyaḥ
Genitivepariśaṅkinyāḥ pariśaṅkinyoḥ pariśaṅkinīnām
Locativepariśaṅkinyām pariśaṅkinyoḥ pariśaṅkinīṣu

Compound pariśaṅkini - pariśaṅkinī -

Adverb -pariśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria