Declension table of ?pariśaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativepariśaṅkanīyā pariśaṅkanīye pariśaṅkanīyāḥ
Vocativepariśaṅkanīye pariśaṅkanīye pariśaṅkanīyāḥ
Accusativepariśaṅkanīyām pariśaṅkanīye pariśaṅkanīyāḥ
Instrumentalpariśaṅkanīyayā pariśaṅkanīyābhyām pariśaṅkanīyābhiḥ
Dativepariśaṅkanīyāyai pariśaṅkanīyābhyām pariśaṅkanīyābhyaḥ
Ablativepariśaṅkanīyāyāḥ pariśaṅkanīyābhyām pariśaṅkanīyābhyaḥ
Genitivepariśaṅkanīyāyāḥ pariśaṅkanīyayoḥ pariśaṅkanīyānām
Locativepariśaṅkanīyāyām pariśaṅkanīyayoḥ pariśaṅkanīyāsu

Adverb -pariśaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria