Declension table of ?parivyaya

Deva

MasculineSingularDualPlural
Nominativeparivyayaḥ parivyayau parivyayāḥ
Vocativeparivyaya parivyayau parivyayāḥ
Accusativeparivyayam parivyayau parivyayān
Instrumentalparivyayeṇa parivyayābhyām parivyayaiḥ parivyayebhiḥ
Dativeparivyayāya parivyayābhyām parivyayebhyaḥ
Ablativeparivyayāt parivyayābhyām parivyayebhyaḥ
Genitiveparivyayasya parivyayayoḥ parivyayāṇām
Locativeparivyaye parivyayayoḥ parivyayeṣu

Compound parivyaya -

Adverb -parivyayam -parivyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria