Declension table of ?parivījita

Deva

MasculineSingularDualPlural
Nominativeparivījitaḥ parivījitau parivījitāḥ
Vocativeparivījita parivījitau parivījitāḥ
Accusativeparivījitam parivījitau parivījitān
Instrumentalparivījitena parivījitābhyām parivījitaiḥ parivījitebhiḥ
Dativeparivījitāya parivījitābhyām parivījitebhyaḥ
Ablativeparivījitāt parivījitābhyām parivījitebhyaḥ
Genitiveparivījitasya parivījitayoḥ parivījitānām
Locativeparivījite parivījitayoḥ parivījiteṣu

Compound parivījita -

Adverb -parivījitam -parivījitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria