Declension table of ?pariveṣya

Deva

NeuterSingularDualPlural
Nominativepariveṣyam pariveṣye pariveṣyāṇi
Vocativepariveṣya pariveṣye pariveṣyāṇi
Accusativepariveṣyam pariveṣye pariveṣyāṇi
Instrumentalpariveṣyeṇa pariveṣyābhyām pariveṣyaiḥ
Dativepariveṣyāya pariveṣyābhyām pariveṣyebhyaḥ
Ablativepariveṣyāt pariveṣyābhyām pariveṣyebhyaḥ
Genitivepariveṣyasya pariveṣyayoḥ pariveṣyāṇām
Locativepariveṣye pariveṣyayoḥ pariveṣyeṣu

Compound pariveṣya -

Adverb -pariveṣyam -pariveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria