Declension table of ?pariveṣavatā

Deva

FeminineSingularDualPlural
Nominativepariveṣavatā pariveṣavate pariveṣavatāḥ
Vocativepariveṣavate pariveṣavate pariveṣavatāḥ
Accusativepariveṣavatām pariveṣavate pariveṣavatāḥ
Instrumentalpariveṣavatayā pariveṣavatābhyām pariveṣavatābhiḥ
Dativepariveṣavatāyai pariveṣavatābhyām pariveṣavatābhyaḥ
Ablativepariveṣavatāyāḥ pariveṣavatābhyām pariveṣavatābhyaḥ
Genitivepariveṣavatāyāḥ pariveṣavatayoḥ pariveṣavatānām
Locativepariveṣavatāyām pariveṣavatayoḥ pariveṣavatāsu

Adverb -pariveṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria