Declension table of ?pariveṣṭana

Deva

NeuterSingularDualPlural
Nominativepariveṣṭanam pariveṣṭane pariveṣṭanāni
Vocativepariveṣṭana pariveṣṭane pariveṣṭanāni
Accusativepariveṣṭanam pariveṣṭane pariveṣṭanāni
Instrumentalpariveṣṭanena pariveṣṭanābhyām pariveṣṭanaiḥ
Dativepariveṣṭanāya pariveṣṭanābhyām pariveṣṭanebhyaḥ
Ablativepariveṣṭanāt pariveṣṭanābhyām pariveṣṭanebhyaḥ
Genitivepariveṣṭanasya pariveṣṭanayoḥ pariveṣṭanānām
Locativepariveṣṭane pariveṣṭanayoḥ pariveṣṭaneṣu

Compound pariveṣṭana -

Adverb -pariveṣṭanam -pariveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria