Declension table of ?pariveṣṛ_ī

Deva

FeminineSingularDualPlural
Nominativepariveṣṛ_ī pariveṣṛ_yau pariveṣṛ_yaḥ
Vocativepariveṣṛ_i pariveṣṛ_yau pariveṣṛ_yaḥ
Accusativepariveṣṛ_īm pariveṣṛ_yau pariveṣṛ_īḥ
Instrumentalpariveṣṛ_yā pariveṣṛ_ībhyām pariveṣṛ_ībhiḥ
Dativepariveṣṛ_yai pariveṣṛ_ībhyām pariveṣṛ_ībhyaḥ
Ablativepariveṣṛ_yāḥ pariveṣṛ_ībhyām pariveṣṛ_ībhyaḥ
Genitivepariveṣṛ_yāḥ pariveṣṛ_yoḥ pariveṣṛ_īnām
Locativepariveṣṛ_yām pariveṣṛ_yoḥ pariveṣṛ_īṣu

Compound pariveṣṛ_i - pariveṣṛ_ī -

Adverb -pariveṣṛ_i

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria