Declension table of ?parivartitā

Deva

FeminineSingularDualPlural
Nominativeparivartitā parivartite parivartitāḥ
Vocativeparivartite parivartite parivartitāḥ
Accusativeparivartitām parivartite parivartitāḥ
Instrumentalparivartitayā parivartitābhyām parivartitābhiḥ
Dativeparivartitāyai parivartitābhyām parivartitābhyaḥ
Ablativeparivartitāyāḥ parivartitābhyām parivartitābhyaḥ
Genitiveparivartitāyāḥ parivartitayoḥ parivartitānām
Locativeparivartitāyām parivartitayoḥ parivartitāsu

Adverb -parivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria