Declension table of ?parivartakā

Deva

FeminineSingularDualPlural
Nominativeparivartakā parivartake parivartakāḥ
Vocativeparivartake parivartake parivartakāḥ
Accusativeparivartakām parivartake parivartakāḥ
Instrumentalparivartakayā parivartakābhyām parivartakābhiḥ
Dativeparivartakāyai parivartakābhyām parivartakābhyaḥ
Ablativeparivartakāyāḥ parivartakābhyām parivartakābhyaḥ
Genitiveparivartakāyāḥ parivartakayoḥ parivartakānām
Locativeparivartakāyām parivartakayoḥ parivartakāsu

Adverb -parivartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria