Declension table of ?parivartaka

Deva

MasculineSingularDualPlural
Nominativeparivartakaḥ parivartakau parivartakāḥ
Vocativeparivartaka parivartakau parivartakāḥ
Accusativeparivartakam parivartakau parivartakān
Instrumentalparivartakena parivartakābhyām parivartakaiḥ parivartakebhiḥ
Dativeparivartakāya parivartakābhyām parivartakebhyaḥ
Ablativeparivartakāt parivartakābhyām parivartakebhyaḥ
Genitiveparivartakasya parivartakayoḥ parivartakānām
Locativeparivartake parivartakayoḥ parivartakeṣu

Compound parivartaka -

Adverb -parivartakam -parivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria