Declension table of ?parivarjitā

Deva

FeminineSingularDualPlural
Nominativeparivarjitā parivarjite parivarjitāḥ
Vocativeparivarjite parivarjite parivarjitāḥ
Accusativeparivarjitām parivarjite parivarjitāḥ
Instrumentalparivarjitayā parivarjitābhyām parivarjitābhiḥ
Dativeparivarjitāyai parivarjitābhyām parivarjitābhyaḥ
Ablativeparivarjitāyāḥ parivarjitābhyām parivarjitābhyaḥ
Genitiveparivarjitāyāḥ parivarjitayoḥ parivarjitānām
Locativeparivarjitāyām parivarjitayoḥ parivarjitāsu

Adverb -parivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria