Declension table of ?parivarjita

Deva

NeuterSingularDualPlural
Nominativeparivarjitam parivarjite parivarjitāni
Vocativeparivarjita parivarjite parivarjitāni
Accusativeparivarjitam parivarjite parivarjitāni
Instrumentalparivarjitena parivarjitābhyām parivarjitaiḥ
Dativeparivarjitāya parivarjitābhyām parivarjitebhyaḥ
Ablativeparivarjitāt parivarjitābhyām parivarjitebhyaḥ
Genitiveparivarjitasya parivarjitayoḥ parivarjitānām
Locativeparivarjite parivarjitayoḥ parivarjiteṣu

Compound parivarjita -

Adverb -parivarjitam -parivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria